निदित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निदितः
निदितौ
निदिताः
सम्बोधन
निदित
निदितौ
निदिताः
द्वितीया
निदितम्
निदितौ
निदितान्
तृतीया
निदितेन
निदिताभ्याम्
निदितैः
चतुर्थी
निदिताय
निदिताभ्याम्
निदितेभ्यः
पञ्चमी
निदितात् / निदिताद्
निदिताभ्याम्
निदितेभ्यः
षष्ठी
निदितस्य
निदितयोः
निदितानाम्
सप्तमी
निदिते
निदितयोः
निदितेषु
 
एक
द्वि
बहु
प्रथमा
निदितः
निदितौ
निदिताः
सम्बोधन
निदित
निदितौ
निदिताः
द्वितीया
निदितम्
निदितौ
निदितान्
तृतीया
निदितेन
निदिताभ्याम्
निदितैः
चतुर्थी
निदिताय
निदिताभ्याम्
निदितेभ्यः
पञ्चमी
निदितात् / निदिताद्
निदिताभ्याम्
निदितेभ्यः
षष्ठी
निदितस्य
निदितयोः
निदितानाम्
सप्तमी
निदिते
निदितयोः
निदितेषु


अन्याः