निदाघ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निदाघः
निदाघौ
निदाघाः
सम्बोधन
निदाघ
निदाघौ
निदाघाः
द्वितीया
निदाघम्
निदाघौ
निदाघान्
तृतीया
निदाघेन
निदाघाभ्याम्
निदाघैः
चतुर्थी
निदाघाय
निदाघाभ्याम्
निदाघेभ्यः
पञ्चमी
निदाघात् / निदाघाद्
निदाघाभ्याम्
निदाघेभ्यः
षष्ठी
निदाघस्य
निदाघयोः
निदाघानाम्
सप्तमी
निदाघे
निदाघयोः
निदाघेषु
 
एक
द्वि
बहु
प्रथमा
निदाघः
निदाघौ
निदाघाः
सम्बोधन
निदाघ
निदाघौ
निदाघाः
द्वितीया
निदाघम्
निदाघौ
निदाघान्
तृतीया
निदाघेन
निदाघाभ्याम्
निदाघैः
चतुर्थी
निदाघाय
निदाघाभ्याम्
निदाघेभ्यः
पञ्चमी
निदाघात् / निदाघाद्
निदाघाभ्याम्
निदाघेभ्यः
षष्ठी
निदाघस्य
निदाघयोः
निदाघानाम्
सप्तमी
निदाघे
निदाघयोः
निदाघेषु