नितान्तवृक्षीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नितान्तवृक्षीयः
नितान्तवृक्षीयौ
नितान्तवृक्षीयाः
सम्बोधन
नितान्तवृक्षीय
नितान्तवृक्षीयौ
नितान्तवृक्षीयाः
द्वितीया
नितान्तवृक्षीयम्
नितान्तवृक्षीयौ
नितान्तवृक्षीयान्
तृतीया
नितान्तवृक्षीयेण
नितान्तवृक्षीयाभ्याम्
नितान्तवृक्षीयैः
चतुर्थी
नितान्तवृक्षीयाय
नितान्तवृक्षीयाभ्याम्
नितान्तवृक्षीयेभ्यः
पञ्चमी
नितान्तवृक्षीयात् / नितान्तवृक्षीयाद्
नितान्तवृक्षीयाभ्याम्
नितान्तवृक्षीयेभ्यः
षष्ठी
नितान्तवृक्षीयस्य
नितान्तवृक्षीययोः
नितान्तवृक्षीयाणाम्
सप्तमी
नितान्तवृक्षीये
नितान्तवृक्षीययोः
नितान्तवृक्षीयेषु
 
एक
द्वि
बहु
प्रथमा
नितान्तवृक्षीयः
नितान्तवृक्षीयौ
नितान्तवृक्षीयाः
सम्बोधन
नितान्तवृक्षीय
नितान्तवृक्षीयौ
नितान्तवृक्षीयाः
द्वितीया
नितान्तवृक्षीयम्
नितान्तवृक्षीयौ
नितान्तवृक्षीयान्
तृतीया
नितान्तवृक्षीयेण
नितान्तवृक्षीयाभ्याम्
नितान्तवृक्षीयैः
चतुर्थी
नितान्तवृक्षीयाय
नितान्तवृक्षीयाभ्याम्
नितान्तवृक्षीयेभ्यः
पञ्चमी
नितान्तवृक्षीयात् / नितान्तवृक्षीयाद्
नितान्तवृक्षीयाभ्याम्
नितान्तवृक्षीयेभ्यः
षष्ठी
नितान्तवृक्षीयस्य
नितान्तवृक्षीययोः
नितान्तवृक्षीयाणाम्
सप्तमी
नितान्तवृक्षीये
नितान्तवृक्षीययोः
नितान्तवृक्षीयेषु


अन्याः