निञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निञ्जितव्यः
निञ्जितव्यौ
निञ्जितव्याः
सम्बोधन
निञ्जितव्य
निञ्जितव्यौ
निञ्जितव्याः
द्वितीया
निञ्जितव्यम्
निञ्जितव्यौ
निञ्जितव्यान्
तृतीया
निञ्जितव्येन
निञ्जितव्याभ्याम्
निञ्जितव्यैः
चतुर्थी
निञ्जितव्याय
निञ्जितव्याभ्याम्
निञ्जितव्येभ्यः
पञ्चमी
निञ्जितव्यात् / निञ्जितव्याद्
निञ्जितव्याभ्याम्
निञ्जितव्येभ्यः
षष्ठी
निञ्जितव्यस्य
निञ्जितव्ययोः
निञ्जितव्यानाम्
सप्तमी
निञ्जितव्ये
निञ्जितव्ययोः
निञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
निञ्जितव्यः
निञ्जितव्यौ
निञ्जितव्याः
सम्बोधन
निञ्जितव्य
निञ्जितव्यौ
निञ्जितव्याः
द्वितीया
निञ्जितव्यम्
निञ्जितव्यौ
निञ्जितव्यान्
तृतीया
निञ्जितव्येन
निञ्जितव्याभ्याम्
निञ्जितव्यैः
चतुर्थी
निञ्जितव्याय
निञ्जितव्याभ्याम्
निञ्जितव्येभ्यः
पञ्चमी
निञ्जितव्यात् / निञ्जितव्याद्
निञ्जितव्याभ्याम्
निञ्जितव्येभ्यः
षष्ठी
निञ्जितव्यस्य
निञ्जितव्ययोः
निञ्जितव्यानाम्
सप्तमी
निञ्जितव्ये
निञ्जितव्ययोः
निञ्जितव्येषु


अन्याः