निञ्जान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निञ्जानः
निञ्जानौ
निञ्जानाः
सम्बोधन
निञ्जान
निञ्जानौ
निञ्जानाः
द्वितीया
निञ्जानम्
निञ्जानौ
निञ्जानान्
तृतीया
निञ्जानेन
निञ्जानाभ्याम्
निञ्जानैः
चतुर्थी
निञ्जानाय
निञ्जानाभ्याम्
निञ्जानेभ्यः
पञ्चमी
निञ्जानात् / निञ्जानाद्
निञ्जानाभ्याम्
निञ्जानेभ्यः
षष्ठी
निञ्जानस्य
निञ्जानयोः
निञ्जानानाम्
सप्तमी
निञ्जाने
निञ्जानयोः
निञ्जानेषु
 
एक
द्वि
बहु
प्रथमा
निञ्जानः
निञ्जानौ
निञ्जानाः
सम्बोधन
निञ्जान
निञ्जानौ
निञ्जानाः
द्वितीया
निञ्जानम्
निञ्जानौ
निञ्जानान्
तृतीया
निञ्जानेन
निञ्जानाभ्याम्
निञ्जानैः
चतुर्थी
निञ्जानाय
निञ्जानाभ्याम्
निञ्जानेभ्यः
पञ्चमी
निञ्जानात् / निञ्जानाद्
निञ्जानाभ्याम्
निञ्जानेभ्यः
षष्ठी
निञ्जानस्य
निञ्जानयोः
निञ्जानानाम्
सप्तमी
निञ्जाने
निञ्जानयोः
निञ्जानेषु


अन्याः