निक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निक्षितव्यः
निक्षितव्यौ
निक्षितव्याः
सम्बोधन
निक्षितव्य
निक्षितव्यौ
निक्षितव्याः
द्वितीया
निक्षितव्यम्
निक्षितव्यौ
निक्षितव्यान्
तृतीया
निक्षितव्येन
निक्षितव्याभ्याम्
निक्षितव्यैः
चतुर्थी
निक्षितव्याय
निक्षितव्याभ्याम्
निक्षितव्येभ्यः
पञ्चमी
निक्षितव्यात् / निक्षितव्याद्
निक्षितव्याभ्याम्
निक्षितव्येभ्यः
षष्ठी
निक्षितव्यस्य
निक्षितव्ययोः
निक्षितव्यानाम्
सप्तमी
निक्षितव्ये
निक्षितव्ययोः
निक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
निक्षितव्यः
निक्षितव्यौ
निक्षितव्याः
सम्बोधन
निक्षितव्य
निक्षितव्यौ
निक्षितव्याः
द्वितीया
निक्षितव्यम्
निक्षितव्यौ
निक्षितव्यान्
तृतीया
निक्षितव्येन
निक्षितव्याभ्याम्
निक्षितव्यैः
चतुर्थी
निक्षितव्याय
निक्षितव्याभ्याम्
निक्षितव्येभ्यः
पञ्चमी
निक्षितव्यात् / निक्षितव्याद्
निक्षितव्याभ्याम्
निक्षितव्येभ्यः
षष्ठी
निक्षितव्यस्य
निक्षितव्ययोः
निक्षितव्यानाम्
सप्तमी
निक्षितव्ये
निक्षितव्ययोः
निक्षितव्येषु


अन्याः