निक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निक्षितः
निक्षितौ
निक्षिताः
सम्बोधन
निक्षित
निक्षितौ
निक्षिताः
द्वितीया
निक्षितम्
निक्षितौ
निक्षितान्
तृतीया
निक्षितेन
निक्षिताभ्याम्
निक्षितैः
चतुर्थी
निक्षिताय
निक्षिताभ्याम्
निक्षितेभ्यः
पञ्चमी
निक्षितात् / निक्षिताद्
निक्षिताभ्याम्
निक्षितेभ्यः
षष्ठी
निक्षितस्य
निक्षितयोः
निक्षितानाम्
सप्तमी
निक्षिते
निक्षितयोः
निक्षितेषु
 
एक
द्वि
बहु
प्रथमा
निक्षितः
निक्षितौ
निक्षिताः
सम्बोधन
निक्षित
निक्षितौ
निक्षिताः
द्वितीया
निक्षितम्
निक्षितौ
निक्षितान्
तृतीया
निक्षितेन
निक्षिताभ्याम्
निक्षितैः
चतुर्थी
निक्षिताय
निक्षिताभ्याम्
निक्षितेभ्यः
पञ्चमी
निक्षितात् / निक्षिताद्
निक्षिताभ्याम्
निक्षितेभ्यः
षष्ठी
निक्षितस्य
निक्षितयोः
निक्षितानाम्
सप्तमी
निक्षिते
निक्षितयोः
निक्षितेषु


अन्याः