निकेत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निकेतः
निकेतौ
निकेताः
सम्बोधन
निकेत
निकेतौ
निकेताः
द्वितीया
निकेतम्
निकेतौ
निकेतान्
तृतीया
निकेतेन
निकेताभ्याम्
निकेतैः
चतुर्थी
निकेताय
निकेताभ्याम्
निकेतेभ्यः
पञ्चमी
निकेतात् / निकेताद्
निकेताभ्याम्
निकेतेभ्यः
षष्ठी
निकेतस्य
निकेतयोः
निकेतानाम्
सप्तमी
निकेते
निकेतयोः
निकेतेषु
 
एक
द्वि
बहु
प्रथमा
निकेतः
निकेतौ
निकेताः
सम्बोधन
निकेत
निकेतौ
निकेताः
द्वितीया
निकेतम्
निकेतौ
निकेतान्
तृतीया
निकेतेन
निकेताभ्याम्
निकेतैः
चतुर्थी
निकेताय
निकेताभ्याम्
निकेतेभ्यः
पञ्चमी
निकेतात् / निकेताद्
निकेताभ्याम्
निकेतेभ्यः
षष्ठी
निकेतस्य
निकेतयोः
निकेतानाम्
सप्तमी
निकेते
निकेतयोः
निकेतेषु