निंसान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निंसानः
निंसानौ
निंसानाः
सम्बोधन
निंसान
निंसानौ
निंसानाः
द्वितीया
निंसानम्
निंसानौ
निंसानान्
तृतीया
निंसानेन
निंसानाभ्याम्
निंसानैः
चतुर्थी
निंसानाय
निंसानाभ्याम्
निंसानेभ्यः
पञ्चमी
निंसानात् / निंसानाद्
निंसानाभ्याम्
निंसानेभ्यः
षष्ठी
निंसानस्य
निंसानयोः
निंसानानाम्
सप्तमी
निंसाने
निंसानयोः
निंसानेषु
 
एक
द्वि
बहु
प्रथमा
निंसानः
निंसानौ
निंसानाः
सम्बोधन
निंसान
निंसानौ
निंसानाः
द्वितीया
निंसानम्
निंसानौ
निंसानान्
तृतीया
निंसानेन
निंसानाभ्याम्
निंसानैः
चतुर्थी
निंसानाय
निंसानाभ्याम्
निंसानेभ्यः
पञ्चमी
निंसानात् / निंसानाद्
निंसानाभ्याम्
निंसानेभ्यः
षष्ठी
निंसानस्य
निंसानयोः
निंसानानाम्
सप्तमी
निंसाने
निंसानयोः
निंसानेषु


अन्याः