निंसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निंसनीयः
निंसनीयौ
निंसनीयाः
सम्बोधन
निंसनीय
निंसनीयौ
निंसनीयाः
द्वितीया
निंसनीयम्
निंसनीयौ
निंसनीयान्
तृतीया
निंसनीयेन
निंसनीयाभ्याम्
निंसनीयैः
चतुर्थी
निंसनीयाय
निंसनीयाभ्याम्
निंसनीयेभ्यः
पञ्चमी
निंसनीयात् / निंसनीयाद्
निंसनीयाभ्याम्
निंसनीयेभ्यः
षष्ठी
निंसनीयस्य
निंसनीययोः
निंसनीयानाम्
सप्तमी
निंसनीये
निंसनीययोः
निंसनीयेषु
 
एक
द्वि
बहु
प्रथमा
निंसनीयः
निंसनीयौ
निंसनीयाः
सम्बोधन
निंसनीय
निंसनीयौ
निंसनीयाः
द्वितीया
निंसनीयम्
निंसनीयौ
निंसनीयान्
तृतीया
निंसनीयेन
निंसनीयाभ्याम्
निंसनीयैः
चतुर्थी
निंसनीयाय
निंसनीयाभ्याम्
निंसनीयेभ्यः
पञ्चमी
निंसनीयात् / निंसनीयाद्
निंसनीयाभ्याम्
निंसनीयेभ्यः
षष्ठी
निंसनीयस्य
निंसनीययोः
निंसनीयानाम्
सप्तमी
निंसनीये
निंसनीययोः
निंसनीयेषु


अन्याः