नाहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाहकः
नाहकौ
नाहकाः
सम्बोधन
नाहक
नाहकौ
नाहकाः
द्वितीया
नाहकम्
नाहकौ
नाहकान्
तृतीया
नाहकेन
नाहकाभ्याम्
नाहकैः
चतुर्थी
नाहकाय
नाहकाभ्याम्
नाहकेभ्यः
पञ्चमी
नाहकात् / नाहकाद्
नाहकाभ्याम्
नाहकेभ्यः
षष्ठी
नाहकस्य
नाहकयोः
नाहकानाम्
सप्तमी
नाहके
नाहकयोः
नाहकेषु
 
एक
द्वि
बहु
प्रथमा
नाहकः
नाहकौ
नाहकाः
सम्बोधन
नाहक
नाहकौ
नाहकाः
द्वितीया
नाहकम्
नाहकौ
नाहकान्
तृतीया
नाहकेन
नाहकाभ्याम्
नाहकैः
चतुर्थी
नाहकाय
नाहकाभ्याम्
नाहकेभ्यः
पञ्चमी
नाहकात् / नाहकाद्
नाहकाभ्याम्
नाहकेभ्यः
षष्ठी
नाहकस्य
नाहकयोः
नाहकानाम्
सप्तमी
नाहके
नाहकयोः
नाहकेषु


अन्याः