नास्तिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नास्तिकः
नास्तिकौ
नास्तिकाः
सम्बोधन
नास्तिक
नास्तिकौ
नास्तिकाः
द्वितीया
नास्तिकम्
नास्तिकौ
नास्तिकान्
तृतीया
नास्तिकेन
नास्तिकाभ्याम्
नास्तिकैः
चतुर्थी
नास्तिकाय
नास्तिकाभ्याम्
नास्तिकेभ्यः
पञ्चमी
नास्तिकात् / नास्तिकाद्
नास्तिकाभ्याम्
नास्तिकेभ्यः
षष्ठी
नास्तिकस्य
नास्तिकयोः
नास्तिकानाम्
सप्तमी
नास्तिके
नास्तिकयोः
नास्तिकेषु
 
एक
द्वि
बहु
प्रथमा
नास्तिकः
नास्तिकौ
नास्तिकाः
सम्बोधन
नास्तिक
नास्तिकौ
नास्तिकाः
द्वितीया
नास्तिकम्
नास्तिकौ
नास्तिकान्
तृतीया
नास्तिकेन
नास्तिकाभ्याम्
नास्तिकैः
चतुर्थी
नास्तिकाय
नास्तिकाभ्याम्
नास्तिकेभ्यः
पञ्चमी
नास्तिकात् / नास्तिकाद्
नास्तिकाभ्याम्
नास्तिकेभ्यः
षष्ठी
नास्तिकस्य
नास्तिकयोः
नास्तिकानाम्
सप्तमी
नास्तिके
नास्तिकयोः
नास्तिकेषु


अन्याः