नासितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नासितव्यः
नासितव्यौ
नासितव्याः
सम्बोधन
नासितव्य
नासितव्यौ
नासितव्याः
द्वितीया
नासितव्यम्
नासितव्यौ
नासितव्यान्
तृतीया
नासितव्येन
नासितव्याभ्याम्
नासितव्यैः
चतुर्थी
नासितव्याय
नासितव्याभ्याम्
नासितव्येभ्यः
पञ्चमी
नासितव्यात् / नासितव्याद्
नासितव्याभ्याम्
नासितव्येभ्यः
षष्ठी
नासितव्यस्य
नासितव्ययोः
नासितव्यानाम्
सप्तमी
नासितव्ये
नासितव्ययोः
नासितव्येषु
 
एक
द्वि
बहु
प्रथमा
नासितव्यः
नासितव्यौ
नासितव्याः
सम्बोधन
नासितव्य
नासितव्यौ
नासितव्याः
द्वितीया
नासितव्यम्
नासितव्यौ
नासितव्यान्
तृतीया
नासितव्येन
नासितव्याभ्याम्
नासितव्यैः
चतुर्थी
नासितव्याय
नासितव्याभ्याम्
नासितव्येभ्यः
पञ्चमी
नासितव्यात् / नासितव्याद्
नासितव्याभ्याम्
नासितव्येभ्यः
षष्ठी
नासितव्यस्य
नासितव्ययोः
नासितव्यानाम्
सप्तमी
नासितव्ये
नासितव्ययोः
नासितव्येषु


अन्याः