नासित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नासितः
नासितौ
नासिताः
सम्बोधन
नासित
नासितौ
नासिताः
द्वितीया
नासितम्
नासितौ
नासितान्
तृतीया
नासितेन
नासिताभ्याम्
नासितैः
चतुर्थी
नासिताय
नासिताभ्याम्
नासितेभ्यः
पञ्चमी
नासितात् / नासिताद्
नासिताभ्याम्
नासितेभ्यः
षष्ठी
नासितस्य
नासितयोः
नासितानाम्
सप्तमी
नासिते
नासितयोः
नासितेषु
 
एक
द्वि
बहु
प्रथमा
नासितः
नासितौ
नासिताः
सम्बोधन
नासित
नासितौ
नासिताः
द्वितीया
नासितम्
नासितौ
नासितान्
तृतीया
नासितेन
नासिताभ्याम्
नासितैः
चतुर्थी
नासिताय
नासिताभ्याम्
नासितेभ्यः
पञ्चमी
नासितात् / नासिताद्
नासिताभ्याम्
नासितेभ्यः
षष्ठी
नासितस्य
नासितयोः
नासितानाम्
सप्तमी
नासिते
नासितयोः
नासितेषु


अन्याः