नासिक्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नासिक्यः
नासिक्यौ
नासिक्याः
सम्बोधन
नासिक्य
नासिक्यौ
नासिक्याः
द्वितीया
नासिक्यम्
नासिक्यौ
नासिक्यान्
तृतीया
नासिक्येन
नासिक्याभ्याम्
नासिक्यैः
चतुर्थी
नासिक्याय
नासिक्याभ्याम्
नासिक्येभ्यः
पञ्चमी
नासिक्यात् / नासिक्याद्
नासिक्याभ्याम्
नासिक्येभ्यः
षष्ठी
नासिक्यस्य
नासिक्ययोः
नासिक्यानाम्
सप्तमी
नासिक्ये
नासिक्ययोः
नासिक्येषु
 
एक
द्वि
बहु
प्रथमा
नासिक्यः
नासिक्यौ
नासिक्याः
सम्बोधन
नासिक्य
नासिक्यौ
नासिक्याः
द्वितीया
नासिक्यम्
नासिक्यौ
नासिक्यान्
तृतीया
नासिक्येन
नासिक्याभ्याम्
नासिक्यैः
चतुर्थी
नासिक्याय
नासिक्याभ्याम्
नासिक्येभ्यः
पञ्चमी
नासिक्यात् / नासिक्याद्
नासिक्याभ्याम्
नासिक्येभ्यः
षष्ठी
नासिक्यस्य
नासिक्ययोः
नासिक्यानाम्
सप्तमी
नासिक्ये
नासिक्ययोः
नासिक्येषु