नासनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नासनीयः
नासनीयौ
नासनीयाः
सम्बोधन
नासनीय
नासनीयौ
नासनीयाः
द्वितीया
नासनीयम्
नासनीयौ
नासनीयान्
तृतीया
नासनीयेन
नासनीयाभ्याम्
नासनीयैः
चतुर्थी
नासनीयाय
नासनीयाभ्याम्
नासनीयेभ्यः
पञ्चमी
नासनीयात् / नासनीयाद्
नासनीयाभ्याम्
नासनीयेभ्यः
षष्ठी
नासनीयस्य
नासनीययोः
नासनीयानाम्
सप्तमी
नासनीये
नासनीययोः
नासनीयेषु
 
एक
द्वि
बहु
प्रथमा
नासनीयः
नासनीयौ
नासनीयाः
सम्बोधन
नासनीय
नासनीयौ
नासनीयाः
द्वितीया
नासनीयम्
नासनीयौ
नासनीयान्
तृतीया
नासनीयेन
नासनीयाभ्याम्
नासनीयैः
चतुर्थी
नासनीयाय
नासनीयाभ्याम्
नासनीयेभ्यः
पञ्चमी
नासनीयात् / नासनीयाद्
नासनीयाभ्याम्
नासनीयेभ्यः
षष्ठी
नासनीयस्य
नासनीययोः
नासनीयानाम्
सप्तमी
नासनीये
नासनीययोः
नासनीयेषु


अन्याः