नाशक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाशकः
नाशकौ
नाशकाः
सम्बोधन
नाशक
नाशकौ
नाशकाः
द्वितीया
नाशकम्
नाशकौ
नाशकान्
तृतीया
नाशकेन
नाशकाभ्याम्
नाशकैः
चतुर्थी
नाशकाय
नाशकाभ्याम्
नाशकेभ्यः
पञ्चमी
नाशकात् / नाशकाद्
नाशकाभ्याम्
नाशकेभ्यः
षष्ठी
नाशकस्य
नाशकयोः
नाशकानाम्
सप्तमी
नाशके
नाशकयोः
नाशकेषु
 
एक
द्वि
बहु
प्रथमा
नाशकः
नाशकौ
नाशकाः
सम्बोधन
नाशक
नाशकौ
नाशकाः
द्वितीया
नाशकम्
नाशकौ
नाशकान्
तृतीया
नाशकेन
नाशकाभ्याम्
नाशकैः
चतुर्थी
नाशकाय
नाशकाभ्याम्
नाशकेभ्यः
पञ्चमी
नाशकात् / नाशकाद्
नाशकाभ्याम्
नाशकेभ्यः
षष्ठी
नाशकस्य
नाशकयोः
नाशकानाम्
सप्तमी
नाशके
नाशकयोः
नाशकेषु


अन्याः