नाश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाशः
नाशौ
नाशाः
सम्बोधन
नाश
नाशौ
नाशाः
द्वितीया
नाशम्
नाशौ
नाशान्
तृतीया
नाशेन
नाशाभ्याम्
नाशैः
चतुर्थी
नाशाय
नाशाभ्याम्
नाशेभ्यः
पञ्चमी
नाशात् / नाशाद्
नाशाभ्याम्
नाशेभ्यः
षष्ठी
नाशस्य
नाशयोः
नाशानाम्
सप्तमी
नाशे
नाशयोः
नाशेषु
 
एक
द्वि
बहु
प्रथमा
नाशः
नाशौ
नाशाः
सम्बोधन
नाश
नाशौ
नाशाः
द्वितीया
नाशम्
नाशौ
नाशान्
तृतीया
नाशेन
नाशाभ्याम्
नाशैः
चतुर्थी
नाशाय
नाशाभ्याम्
नाशेभ्यः
पञ्चमी
नाशात् / नाशाद्
नाशाभ्याम्
नाशेभ्यः
षष्ठी
नाशस्य
नाशयोः
नाशानाम्
सप्तमी
नाशे
नाशयोः
नाशेषु