नावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नावकः
नावकौ
नावकाः
सम्बोधन
नावक
नावकौ
नावकाः
द्वितीया
नावकम्
नावकौ
नावकान्
तृतीया
नावकेन
नावकाभ्याम्
नावकैः
चतुर्थी
नावकाय
नावकाभ्याम्
नावकेभ्यः
पञ्चमी
नावकात् / नावकाद्
नावकाभ्याम्
नावकेभ्यः
षष्ठी
नावकस्य
नावकयोः
नावकानाम्
सप्तमी
नावके
नावकयोः
नावकेषु
 
एक
द्वि
बहु
प्रथमा
नावकः
नावकौ
नावकाः
सम्बोधन
नावक
नावकौ
नावकाः
द्वितीया
नावकम्
नावकौ
नावकान्
तृतीया
नावकेन
नावकाभ्याम्
नावकैः
चतुर्थी
नावकाय
नावकाभ्याम्
नावकेभ्यः
पञ्चमी
नावकात् / नावकाद्
नावकाभ्याम्
नावकेभ्यः
षष्ठी
नावकस्य
नावकयोः
नावकानाम्
सप्तमी
नावके
नावकयोः
नावकेषु


अन्याः