नाल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाल्यः
नाल्यौ
नाल्याः
सम्बोधन
नाल्य
नाल्यौ
नाल्याः
द्वितीया
नाल्यम्
नाल्यौ
नाल्यान्
तृतीया
नाल्येन
नाल्याभ्याम्
नाल्यैः
चतुर्थी
नाल्याय
नाल्याभ्याम्
नाल्येभ्यः
पञ्चमी
नाल्यात् / नाल्याद्
नाल्याभ्याम्
नाल्येभ्यः
षष्ठी
नाल्यस्य
नाल्ययोः
नाल्यानाम्
सप्तमी
नाल्ये
नाल्ययोः
नाल्येषु
 
एक
द्वि
बहु
प्रथमा
नाल्यः
नाल्यौ
नाल्याः
सम्बोधन
नाल्य
नाल्यौ
नाल्याः
द्वितीया
नाल्यम्
नाल्यौ
नाल्यान्
तृतीया
नाल्येन
नाल्याभ्याम्
नाल्यैः
चतुर्थी
नाल्याय
नाल्याभ्याम्
नाल्येभ्यः
पञ्चमी
नाल्यात् / नाल्याद्
नाल्याभ्याम्
नाल्येभ्यः
षष्ठी
नाल्यस्य
नाल्ययोः
नाल्यानाम्
सप्तमी
नाल्ये
नाल्ययोः
नाल्येषु


अन्याः