नालयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नालयितव्यः
नालयितव्यौ
नालयितव्याः
सम्बोधन
नालयितव्य
नालयितव्यौ
नालयितव्याः
द्वितीया
नालयितव्यम्
नालयितव्यौ
नालयितव्यान्
तृतीया
नालयितव्येन
नालयितव्याभ्याम्
नालयितव्यैः
चतुर्थी
नालयितव्याय
नालयितव्याभ्याम्
नालयितव्येभ्यः
पञ्चमी
नालयितव्यात् / नालयितव्याद्
नालयितव्याभ्याम्
नालयितव्येभ्यः
षष्ठी
नालयितव्यस्य
नालयितव्ययोः
नालयितव्यानाम्
सप्तमी
नालयितव्ये
नालयितव्ययोः
नालयितव्येषु
 
एक
द्वि
बहु
प्रथमा
नालयितव्यः
नालयितव्यौ
नालयितव्याः
सम्बोधन
नालयितव्य
नालयितव्यौ
नालयितव्याः
द्वितीया
नालयितव्यम्
नालयितव्यौ
नालयितव्यान्
तृतीया
नालयितव्येन
नालयितव्याभ्याम्
नालयितव्यैः
चतुर्थी
नालयितव्याय
नालयितव्याभ्याम्
नालयितव्येभ्यः
पञ्चमी
नालयितव्यात् / नालयितव्याद्
नालयितव्याभ्याम्
नालयितव्येभ्यः
षष्ठी
नालयितव्यस्य
नालयितव्ययोः
नालयितव्यानाम्
सप्तमी
नालयितव्ये
नालयितव्ययोः
नालयितव्येषु


अन्याः