नार्मद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नार्मदः
नार्मदौ
नार्मदाः
सम्बोधन
नार्मद
नार्मदौ
नार्मदाः
द्वितीया
नार्मदम्
नार्मदौ
नार्मदान्
तृतीया
नार्मदेन
नार्मदाभ्याम्
नार्मदैः
चतुर्थी
नार्मदाय
नार्मदाभ्याम्
नार्मदेभ्यः
पञ्चमी
नार्मदात् / नार्मदाद्
नार्मदाभ्याम्
नार्मदेभ्यः
षष्ठी
नार्मदस्य
नार्मदयोः
नार्मदानाम्
सप्तमी
नार्मदे
नार्मदयोः
नार्मदेषु
 
एक
द्वि
बहु
प्रथमा
नार्मदः
नार्मदौ
नार्मदाः
सम्बोधन
नार्मद
नार्मदौ
नार्मदाः
द्वितीया
नार्मदम्
नार्मदौ
नार्मदान्
तृतीया
नार्मदेन
नार्मदाभ्याम्
नार्मदैः
चतुर्थी
नार्मदाय
नार्मदाभ्याम्
नार्मदेभ्यः
पञ्चमी
नार्मदात् / नार्मदाद्
नार्मदाभ्याम्
नार्मदेभ्यः
षष्ठी
नार्मदस्य
नार्मदयोः
नार्मदानाम्
सप्तमी
नार्मदे
नार्मदयोः
नार्मदेषु