नारिकेल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नारिकेलः
नारिकेलौ
नारिकेलाः
सम्बोधन
नारिकेल
नारिकेलौ
नारिकेलाः
द्वितीया
नारिकेलम्
नारिकेलौ
नारिकेलान्
तृतीया
नारिकेलेन
नारिकेलाभ्याम्
नारिकेलैः
चतुर्थी
नारिकेलाय
नारिकेलाभ्याम्
नारिकेलेभ्यः
पञ्चमी
नारिकेलात् / नारिकेलाद्
नारिकेलाभ्याम्
नारिकेलेभ्यः
षष्ठी
नारिकेलस्य
नारिकेलयोः
नारिकेलानाम्
सप्तमी
नारिकेले
नारिकेलयोः
नारिकेलेषु
 
एक
द्वि
बहु
प्रथमा
नारिकेलः
नारिकेलौ
नारिकेलाः
सम्बोधन
नारिकेल
नारिकेलौ
नारिकेलाः
द्वितीया
नारिकेलम्
नारिकेलौ
नारिकेलान्
तृतीया
नारिकेलेन
नारिकेलाभ्याम्
नारिकेलैः
चतुर्थी
नारिकेलाय
नारिकेलाभ्याम्
नारिकेलेभ्यः
पञ्चमी
नारिकेलात् / नारिकेलाद्
नारिकेलाभ्याम्
नारिकेलेभ्यः
षष्ठी
नारिकेलस्य
नारिकेलयोः
नारिकेलानाम्
सप्तमी
नारिकेले
नारिकेलयोः
नारिकेलेषु