नारङ्ग शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नारङ्गः
नारङ्गौ
नारङ्गाः
सम्बोधन
नारङ्ग
नारङ्गौ
नारङ्गाः
द्वितीया
नारङ्गम्
नारङ्गौ
नारङ्गान्
तृतीया
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
चतुर्थी
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
पञ्चमी
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
षष्ठी
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
सप्तमी
नारङ्गे
नारङ्गयोः
नारङ्गेषु
 
एक
द्वि
बहु
प्रथमा
नारङ्गः
नारङ्गौ
नारङ्गाः
सम्बोधन
नारङ्ग
नारङ्गौ
नारङ्गाः
द्वितीया
नारङ्गम्
नारङ्गौ
नारङ्गान्
तृतीया
नारङ्गेण
नारङ्गाभ्याम्
नारङ्गैः
चतुर्थी
नारङ्गाय
नारङ्गाभ्याम्
नारङ्गेभ्यः
पञ्चमी
नारङ्गात् / नारङ्गाद्
नारङ्गाभ्याम्
नारङ्गेभ्यः
षष्ठी
नारङ्गस्य
नारङ्गयोः
नारङ्गाणाम्
सप्तमी
नारङ्गे
नारङ्गयोः
नारङ्गेषु


अन्याः