नार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नारः
नारौ
नाराः
सम्बोधन
नार
नारौ
नाराः
द्वितीया
नारम्
नारौ
नारान्
तृतीया
नारेण
नाराभ्याम्
नारैः
चतुर्थी
नाराय
नाराभ्याम्
नारेभ्यः
पञ्चमी
नारात् / नाराद्
नाराभ्याम्
नारेभ्यः
षष्ठी
नारस्य
नारयोः
नाराणाम्
सप्तमी
नारे
नारयोः
नारेषु
 
एक
द्वि
बहु
प्रथमा
नारः
नारौ
नाराः
सम्बोधन
नार
नारौ
नाराः
द्वितीया
नारम्
नारौ
नारान्
तृतीया
नारेण
नाराभ्याम्
नारैः
चतुर्थी
नाराय
नाराभ्याम्
नारेभ्यः
पञ्चमी
नारात् / नाराद्
नाराभ्याम्
नारेभ्यः
षष्ठी
नारस्य
नारयोः
नाराणाम्
सप्तमी
नारे
नारयोः
नारेषु


अन्याः