नाभ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाभ्यः
नाभ्यौ
नाभ्याः
सम्बोधन
नाभ्य
नाभ्यौ
नाभ्याः
द्वितीया
नाभ्यम्
नाभ्यौ
नाभ्यान्
तृतीया
नाभ्येन
नाभ्याभ्याम्
नाभ्यैः
चतुर्थी
नाभ्याय
नाभ्याभ्याम्
नाभ्येभ्यः
पञ्चमी
नाभ्यात् / नाभ्याद्
नाभ्याभ्याम्
नाभ्येभ्यः
षष्ठी
नाभ्यस्य
नाभ्ययोः
नाभ्यानाम्
सप्तमी
नाभ्ये
नाभ्ययोः
नाभ्येषु
 
एक
द्वि
बहु
प्रथमा
नाभ्यः
नाभ्यौ
नाभ्याः
सम्बोधन
नाभ्य
नाभ्यौ
नाभ्याः
द्वितीया
नाभ्यम्
नाभ्यौ
नाभ्यान्
तृतीया
नाभ्येन
नाभ्याभ्याम्
नाभ्यैः
चतुर्थी
नाभ्याय
नाभ्याभ्याम्
नाभ्येभ्यः
पञ्चमी
नाभ्यात् / नाभ्याद्
नाभ्याभ्याम्
नाभ्येभ्यः
षष्ठी
नाभ्यस्य
नाभ्ययोः
नाभ्यानाम्
सप्तमी
नाभ्ये
नाभ्ययोः
नाभ्येषु


अन्याः