नाभक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाभकः
नाभकौ
नाभकाः
सम्बोधन
नाभक
नाभकौ
नाभकाः
द्वितीया
नाभकम्
नाभकौ
नाभकान्
तृतीया
नाभकेन
नाभकाभ्याम्
नाभकैः
चतुर्थी
नाभकाय
नाभकाभ्याम्
नाभकेभ्यः
पञ्चमी
नाभकात् / नाभकाद्
नाभकाभ्याम्
नाभकेभ्यः
षष्ठी
नाभकस्य
नाभकयोः
नाभकानाम्
सप्तमी
नाभके
नाभकयोः
नाभकेषु
 
एक
द्वि
बहु
प्रथमा
नाभकः
नाभकौ
नाभकाः
सम्बोधन
नाभक
नाभकौ
नाभकाः
द्वितीया
नाभकम्
नाभकौ
नाभकान्
तृतीया
नाभकेन
नाभकाभ्याम्
नाभकैः
चतुर्थी
नाभकाय
नाभकाभ्याम्
नाभकेभ्यः
पञ्चमी
नाभकात् / नाभकाद्
नाभकाभ्याम्
नाभकेभ्यः
षष्ठी
नाभकस्य
नाभकयोः
नाभकानाम्
सप्तमी
नाभके
नाभकयोः
नाभकेषु


अन्याः