नाधितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाधितव्यः
नाधितव्यौ
नाधितव्याः
सम्बोधन
नाधितव्य
नाधितव्यौ
नाधितव्याः
द्वितीया
नाधितव्यम्
नाधितव्यौ
नाधितव्यान्
तृतीया
नाधितव्येन
नाधितव्याभ्याम्
नाधितव्यैः
चतुर्थी
नाधितव्याय
नाधितव्याभ्याम्
नाधितव्येभ्यः
पञ्चमी
नाधितव्यात् / नाधितव्याद्
नाधितव्याभ्याम्
नाधितव्येभ्यः
षष्ठी
नाधितव्यस्य
नाधितव्ययोः
नाधितव्यानाम्
सप्तमी
नाधितव्ये
नाधितव्ययोः
नाधितव्येषु
 
एक
द्वि
बहु
प्रथमा
नाधितव्यः
नाधितव्यौ
नाधितव्याः
सम्बोधन
नाधितव्य
नाधितव्यौ
नाधितव्याः
द्वितीया
नाधितव्यम्
नाधितव्यौ
नाधितव्यान्
तृतीया
नाधितव्येन
नाधितव्याभ्याम्
नाधितव्यैः
चतुर्थी
नाधितव्याय
नाधितव्याभ्याम्
नाधितव्येभ्यः
पञ्चमी
नाधितव्यात् / नाधितव्याद्
नाधितव्याभ्याम्
नाधितव्येभ्यः
षष्ठी
नाधितव्यस्य
नाधितव्ययोः
नाधितव्यानाम्
सप्तमी
नाधितव्ये
नाधितव्ययोः
नाधितव्येषु


अन्याः