नाधमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाधमानः
नाधमानौ
नाधमानाः
सम्बोधन
नाधमान
नाधमानौ
नाधमानाः
द्वितीया
नाधमानम्
नाधमानौ
नाधमानान्
तृतीया
नाधमानेन
नाधमानाभ्याम्
नाधमानैः
चतुर्थी
नाधमानाय
नाधमानाभ्याम्
नाधमानेभ्यः
पञ्चमी
नाधमानात् / नाधमानाद्
नाधमानाभ्याम्
नाधमानेभ्यः
षष्ठी
नाधमानस्य
नाधमानयोः
नाधमानानाम्
सप्तमी
नाधमाने
नाधमानयोः
नाधमानेषु
 
एक
द्वि
बहु
प्रथमा
नाधमानः
नाधमानौ
नाधमानाः
सम्बोधन
नाधमान
नाधमानौ
नाधमानाः
द्वितीया
नाधमानम्
नाधमानौ
नाधमानान्
तृतीया
नाधमानेन
नाधमानाभ्याम्
नाधमानैः
चतुर्थी
नाधमानाय
नाधमानाभ्याम्
नाधमानेभ्यः
पञ्चमी
नाधमानात् / नाधमानाद्
नाधमानाभ्याम्
नाधमानेभ्यः
षष्ठी
नाधमानस्य
नाधमानयोः
नाधमानानाम्
सप्तमी
नाधमाने
नाधमानयोः
नाधमानेषु


अन्याः