नाधक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाधकः
नाधकौ
नाधकाः
सम्बोधन
नाधक
नाधकौ
नाधकाः
द्वितीया
नाधकम्
नाधकौ
नाधकान्
तृतीया
नाधकेन
नाधकाभ्याम्
नाधकैः
चतुर्थी
नाधकाय
नाधकाभ्याम्
नाधकेभ्यः
पञ्चमी
नाधकात् / नाधकाद्
नाधकाभ्याम्
नाधकेभ्यः
षष्ठी
नाधकस्य
नाधकयोः
नाधकानाम्
सप्तमी
नाधके
नाधकयोः
नाधकेषु
 
एक
द्वि
बहु
प्रथमा
नाधकः
नाधकौ
नाधकाः
सम्बोधन
नाधक
नाधकौ
नाधकाः
द्वितीया
नाधकम्
नाधकौ
नाधकान्
तृतीया
नाधकेन
नाधकाभ्याम्
नाधकैः
चतुर्थी
नाधकाय
नाधकाभ्याम्
नाधकेभ्यः
पञ्चमी
नाधकात् / नाधकाद्
नाधकाभ्याम्
नाधकेभ्यः
षष्ठी
नाधकस्य
नाधकयोः
नाधकानाम्
सप्तमी
नाधके
नाधकयोः
नाधकेषु


अन्याः