नादक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नादकः
नादकौ
नादकाः
सम्बोधन
नादक
नादकौ
नादकाः
द्वितीया
नादकम्
नादकौ
नादकान्
तृतीया
नादकेन
नादकाभ्याम्
नादकैः
चतुर्थी
नादकाय
नादकाभ्याम्
नादकेभ्यः
पञ्चमी
नादकात् / नादकाद्
नादकाभ्याम्
नादकेभ्यः
षष्ठी
नादकस्य
नादकयोः
नादकानाम्
सप्तमी
नादके
नादकयोः
नादकेषु
 
एक
द्वि
बहु
प्रथमा
नादकः
नादकौ
नादकाः
सम्बोधन
नादक
नादकौ
नादकाः
द्वितीया
नादकम्
नादकौ
नादकान्
तृतीया
नादकेन
नादकाभ्याम्
नादकैः
चतुर्थी
नादकाय
नादकाभ्याम्
नादकेभ्यः
पञ्चमी
नादकात् / नादकाद्
नादकाभ्याम्
नादकेभ्यः
षष्ठी
नादकस्य
नादकयोः
नादकानाम्
सप्तमी
नादके
नादकयोः
नादकेषु


अन्याः