नाद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नादः
नादौ
नादाः
सम्बोधन
नाद
नादौ
नादाः
द्वितीया
नादम्
नादौ
नादान्
तृतीया
नादेन
नादाभ्याम्
नादैः
चतुर्थी
नादाय
नादाभ्याम्
नादेभ्यः
पञ्चमी
नादात् / नादाद्
नादाभ्याम्
नादेभ्यः
षष्ठी
नादस्य
नादयोः
नादानाम्
सप्तमी
नादे
नादयोः
नादेषु
 
एक
द्वि
बहु
प्रथमा
नादः
नादौ
नादाः
सम्बोधन
नाद
नादौ
नादाः
द्वितीया
नादम्
नादौ
नादान्
तृतीया
नादेन
नादाभ्याम्
नादैः
चतुर्थी
नादाय
नादाभ्याम्
नादेभ्यः
पञ्चमी
नादात् / नादाद्
नादाभ्याम्
नादेभ्यः
षष्ठी
नादस्य
नादयोः
नादानाम्
सप्तमी
नादे
नादयोः
नादेषु