नाथित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाथितम्
नाथिते
नाथितानि
सम्बोधन
नाथित
नाथिते
नाथितानि
द्वितीया
नाथितम्
नाथिते
नाथितानि
तृतीया
नाथितेन
नाथिताभ्याम्
नाथितैः
चतुर्थी
नाथिताय
नाथिताभ्याम्
नाथितेभ्यः
पञ्चमी
नाथितात् / नाथिताद्
नाथिताभ्याम्
नाथितेभ्यः
षष्ठी
नाथितस्य
नाथितयोः
नाथितानाम्
सप्तमी
नाथिते
नाथितयोः
नाथितेषु
 
एक
द्वि
बहु
प्रथमा
नाथितम्
नाथिते
नाथितानि
सम्बोधन
नाथित
नाथिते
नाथितानि
द्वितीया
नाथितम्
नाथिते
नाथितानि
तृतीया
नाथितेन
नाथिताभ्याम्
नाथितैः
चतुर्थी
नाथिताय
नाथिताभ्याम्
नाथितेभ्यः
पञ्चमी
नाथितात् / नाथिताद्
नाथिताभ्याम्
नाथितेभ्यः
षष्ठी
नाथितस्य
नाथितयोः
नाथितानाम्
सप्तमी
नाथिते
नाथितयोः
नाथितेषु


अन्याः