नाथितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाथिता
नाथितारौ
नाथितारः
सम्बोधन
नाथितः
नाथितारौ
नाथितारः
द्वितीया
नाथितारम्
नाथितारौ
नाथितॄन्
तृतीया
नाथित्रा
नाथितृभ्याम्
नाथितृभिः
चतुर्थी
नाथित्रे
नाथितृभ्याम्
नाथितृभ्यः
पञ्चमी
नाथितुः
नाथितृभ्याम्
नाथितृभ्यः
षष्ठी
नाथितुः
नाथित्रोः
नाथितॄणाम्
सप्तमी
नाथितरि
नाथित्रोः
नाथितृषु
 
एक
द्वि
बहु
प्रथमा
नाथिता
नाथितारौ
नाथितारः
सम्बोधन
नाथितः
नाथितारौ
नाथितारः
द्वितीया
नाथितारम्
नाथितारौ
नाथितॄन्
तृतीया
नाथित्रा
नाथितृभ्याम्
नाथितृभिः
चतुर्थी
नाथित्रे
नाथितृभ्याम्
नाथितृभ्यः
पञ्चमी
नाथितुः
नाथितृभ्याम्
नाथितृभ्यः
षष्ठी
नाथितुः
नाथित्रोः
नाथितॄणाम्
सप्तमी
नाथितरि
नाथित्रोः
नाथितृषु


अन्याः