नाथिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाथिता
नाथिते
नाथिताः
सम्बोधन
नाथिते
नाथिते
नाथिताः
द्वितीया
नाथिताम्
नाथिते
नाथिताः
तृतीया
नाथितया
नाथिताभ्याम्
नाथिताभिः
चतुर्थी
नाथितायै
नाथिताभ्याम्
नाथिताभ्यः
पञ्चमी
नाथितायाः
नाथिताभ्याम्
नाथिताभ्यः
षष्ठी
नाथितायाः
नाथितयोः
नाथितानाम्
सप्तमी
नाथितायाम्
नाथितयोः
नाथितासु
 
एक
द्वि
बहु
प्रथमा
नाथिता
नाथिते
नाथिताः
सम्बोधन
नाथिते
नाथिते
नाथिताः
द्वितीया
नाथिताम्
नाथिते
नाथिताः
तृतीया
नाथितया
नाथिताभ्याम्
नाथिताभिः
चतुर्थी
नाथितायै
नाथिताभ्याम्
नाथिताभ्यः
पञ्चमी
नाथितायाः
नाथिताभ्याम्
नाथिताभ्यः
षष्ठी
नाथितायाः
नाथितयोः
नाथितानाम्
सप्तमी
नाथितायाम्
नाथितयोः
नाथितासु


अन्याः