नाथितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाथितव्यः
नाथितव्यौ
नाथितव्याः
सम्बोधन
नाथितव्य
नाथितव्यौ
नाथितव्याः
द्वितीया
नाथितव्यम्
नाथितव्यौ
नाथितव्यान्
तृतीया
नाथितव्येन
नाथितव्याभ्याम्
नाथितव्यैः
चतुर्थी
नाथितव्याय
नाथितव्याभ्याम्
नाथितव्येभ्यः
पञ्चमी
नाथितव्यात् / नाथितव्याद्
नाथितव्याभ्याम्
नाथितव्येभ्यः
षष्ठी
नाथितव्यस्य
नाथितव्ययोः
नाथितव्यानाम्
सप्तमी
नाथितव्ये
नाथितव्ययोः
नाथितव्येषु
 
एक
द्वि
बहु
प्रथमा
नाथितव्यः
नाथितव्यौ
नाथितव्याः
सम्बोधन
नाथितव्य
नाथितव्यौ
नाथितव्याः
द्वितीया
नाथितव्यम्
नाथितव्यौ
नाथितव्यान्
तृतीया
नाथितव्येन
नाथितव्याभ्याम्
नाथितव्यैः
चतुर्थी
नाथितव्याय
नाथितव्याभ्याम्
नाथितव्येभ्यः
पञ्चमी
नाथितव्यात् / नाथितव्याद्
नाथितव्याभ्याम्
नाथितव्येभ्यः
षष्ठी
नाथितव्यस्य
नाथितव्ययोः
नाथितव्यानाम्
सप्तमी
नाथितव्ये
नाथितव्ययोः
नाथितव्येषु


अन्याः