नाथित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाथितः
नाथितौ
नाथिताः
सम्बोधन
नाथित
नाथितौ
नाथिताः
द्वितीया
नाथितम्
नाथितौ
नाथितान्
तृतीया
नाथितेन
नाथिताभ्याम्
नाथितैः
चतुर्थी
नाथिताय
नाथिताभ्याम्
नाथितेभ्यः
पञ्चमी
नाथितात् / नाथिताद्
नाथिताभ्याम्
नाथितेभ्यः
षष्ठी
नाथितस्य
नाथितयोः
नाथितानाम्
सप्तमी
नाथिते
नाथितयोः
नाथितेषु
 
एक
द्वि
बहु
प्रथमा
नाथितः
नाथितौ
नाथिताः
सम्बोधन
नाथित
नाथितौ
नाथिताः
द्वितीया
नाथितम्
नाथितौ
नाथितान्
तृतीया
नाथितेन
नाथिताभ्याम्
नाथितैः
चतुर्थी
नाथिताय
नाथिताभ्याम्
नाथितेभ्यः
पञ्चमी
नाथितात् / नाथिताद्
नाथिताभ्याम्
नाथितेभ्यः
षष्ठी
नाथितस्य
नाथितयोः
नाथितानाम्
सप्तमी
नाथिते
नाथितयोः
नाथितेषु


अन्याः