नाथनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाथनीयः
नाथनीयौ
नाथनीयाः
सम्बोधन
नाथनीय
नाथनीयौ
नाथनीयाः
द्वितीया
नाथनीयम्
नाथनीयौ
नाथनीयान्
तृतीया
नाथनीयेन
नाथनीयाभ्याम्
नाथनीयैः
चतुर्थी
नाथनीयाय
नाथनीयाभ्याम्
नाथनीयेभ्यः
पञ्चमी
नाथनीयात् / नाथनीयाद्
नाथनीयाभ्याम्
नाथनीयेभ्यः
षष्ठी
नाथनीयस्य
नाथनीययोः
नाथनीयानाम्
सप्तमी
नाथनीये
नाथनीययोः
नाथनीयेषु
 
एक
द्वि
बहु
प्रथमा
नाथनीयः
नाथनीयौ
नाथनीयाः
सम्बोधन
नाथनीय
नाथनीयौ
नाथनीयाः
द्वितीया
नाथनीयम्
नाथनीयौ
नाथनीयान्
तृतीया
नाथनीयेन
नाथनीयाभ्याम्
नाथनीयैः
चतुर्थी
नाथनीयाय
नाथनीयाभ्याम्
नाथनीयेभ्यः
पञ्चमी
नाथनीयात् / नाथनीयाद्
नाथनीयाभ्याम्
नाथनीयेभ्यः
षष्ठी
नाथनीयस्य
नाथनीययोः
नाथनीयानाम्
सप्तमी
नाथनीये
नाथनीययोः
नाथनीयेषु


अन्याः