नाडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाडितः
नाडितौ
नाडिताः
सम्बोधन
नाडित
नाडितौ
नाडिताः
द्वितीया
नाडितम्
नाडितौ
नाडितान्
तृतीया
नाडितेन
नाडिताभ्याम्
नाडितैः
चतुर्थी
नाडिताय
नाडिताभ्याम्
नाडितेभ्यः
पञ्चमी
नाडितात् / नाडिताद्
नाडिताभ्याम्
नाडितेभ्यः
षष्ठी
नाडितस्य
नाडितयोः
नाडितानाम्
सप्तमी
नाडिते
नाडितयोः
नाडितेषु
 
एक
द्वि
बहु
प्रथमा
नाडितः
नाडितौ
नाडिताः
सम्बोधन
नाडित
नाडितौ
नाडिताः
द्वितीया
नाडितम्
नाडितौ
नाडितान्
तृतीया
नाडितेन
नाडिताभ्याम्
नाडितैः
चतुर्थी
नाडिताय
नाडिताभ्याम्
नाडितेभ्यः
पञ्चमी
नाडितात् / नाडिताद्
नाडिताभ्याम्
नाडितेभ्यः
षष्ठी
नाडितस्य
नाडितयोः
नाडितानाम्
सप्तमी
नाडिते
नाडितयोः
नाडितेषु


अन्याः