नाडयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाडयितव्यः
नाडयितव्यौ
नाडयितव्याः
सम्बोधन
नाडयितव्य
नाडयितव्यौ
नाडयितव्याः
द्वितीया
नाडयितव्यम्
नाडयितव्यौ
नाडयितव्यान्
तृतीया
नाडयितव्येन
नाडयितव्याभ्याम्
नाडयितव्यैः
चतुर्थी
नाडयितव्याय
नाडयितव्याभ्याम्
नाडयितव्येभ्यः
पञ्चमी
नाडयितव्यात् / नाडयितव्याद्
नाडयितव्याभ्याम्
नाडयितव्येभ्यः
षष्ठी
नाडयितव्यस्य
नाडयितव्ययोः
नाडयितव्यानाम्
सप्तमी
नाडयितव्ये
नाडयितव्ययोः
नाडयितव्येषु
 
एक
द्वि
बहु
प्रथमा
नाडयितव्यः
नाडयितव्यौ
नाडयितव्याः
सम्बोधन
नाडयितव्य
नाडयितव्यौ
नाडयितव्याः
द्वितीया
नाडयितव्यम्
नाडयितव्यौ
नाडयितव्यान्
तृतीया
नाडयितव्येन
नाडयितव्याभ्याम्
नाडयितव्यैः
चतुर्थी
नाडयितव्याय
नाडयितव्याभ्याम्
नाडयितव्येभ्यः
पञ्चमी
नाडयितव्यात् / नाडयितव्याद्
नाडयितव्याभ्याम्
नाडयितव्येभ्यः
षष्ठी
नाडयितव्यस्य
नाडयितव्ययोः
नाडयितव्यानाम्
सप्तमी
नाडयितव्ये
नाडयितव्ययोः
नाडयितव्येषु


अन्याः