नाडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाडनीयः
नाडनीयौ
नाडनीयाः
सम्बोधन
नाडनीय
नाडनीयौ
नाडनीयाः
द्वितीया
नाडनीयम्
नाडनीयौ
नाडनीयान्
तृतीया
नाडनीयेन
नाडनीयाभ्याम्
नाडनीयैः
चतुर्थी
नाडनीयाय
नाडनीयाभ्याम्
नाडनीयेभ्यः
पञ्चमी
नाडनीयात् / नाडनीयाद्
नाडनीयाभ्याम्
नाडनीयेभ्यः
षष्ठी
नाडनीयस्य
नाडनीययोः
नाडनीयानाम्
सप्तमी
नाडनीये
नाडनीययोः
नाडनीयेषु
 
एक
द्वि
बहु
प्रथमा
नाडनीयः
नाडनीयौ
नाडनीयाः
सम्बोधन
नाडनीय
नाडनीयौ
नाडनीयाः
द्वितीया
नाडनीयम्
नाडनीयौ
नाडनीयान्
तृतीया
नाडनीयेन
नाडनीयाभ्याम्
नाडनीयैः
चतुर्थी
नाडनीयाय
नाडनीयाभ्याम्
नाडनीयेभ्यः
पञ्चमी
नाडनीयात् / नाडनीयाद्
नाडनीयाभ्याम्
नाडनीयेभ्यः
षष्ठी
नाडनीयस्य
नाडनीययोः
नाडनीयानाम्
सप्तमी
नाडनीये
नाडनीययोः
नाडनीयेषु


अन्याः