नाडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाडकः
नाडकौ
नाडकाः
सम्बोधन
नाडक
नाडकौ
नाडकाः
द्वितीया
नाडकम्
नाडकौ
नाडकान्
तृतीया
नाडकेन
नाडकाभ्याम्
नाडकैः
चतुर्थी
नाडकाय
नाडकाभ्याम्
नाडकेभ्यः
पञ्चमी
नाडकात् / नाडकाद्
नाडकाभ्याम्
नाडकेभ्यः
षष्ठी
नाडकस्य
नाडकयोः
नाडकानाम्
सप्तमी
नाडके
नाडकयोः
नाडकेषु
 
एक
द्वि
बहु
प्रथमा
नाडकः
नाडकौ
नाडकाः
सम्बोधन
नाडक
नाडकौ
नाडकाः
द्वितीया
नाडकम्
नाडकौ
नाडकान्
तृतीया
नाडकेन
नाडकाभ्याम्
नाडकैः
चतुर्थी
नाडकाय
नाडकाभ्याम्
नाडकेभ्यः
पञ्चमी
नाडकात् / नाडकाद्
नाडकाभ्याम्
नाडकेभ्यः
षष्ठी
नाडकस्य
नाडकयोः
नाडकानाम्
सप्तमी
नाडके
नाडकयोः
नाडकेषु


अन्याः