नाटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाटयितव्यः
नाटयितव्यौ
नाटयितव्याः
सम्बोधन
नाटयितव्य
नाटयितव्यौ
नाटयितव्याः
द्वितीया
नाटयितव्यम्
नाटयितव्यौ
नाटयितव्यान्
तृतीया
नाटयितव्येन
नाटयितव्याभ्याम्
नाटयितव्यैः
चतुर्थी
नाटयितव्याय
नाटयितव्याभ्याम्
नाटयितव्येभ्यः
पञ्चमी
नाटयितव्यात् / नाटयितव्याद्
नाटयितव्याभ्याम्
नाटयितव्येभ्यः
षष्ठी
नाटयितव्यस्य
नाटयितव्ययोः
नाटयितव्यानाम्
सप्तमी
नाटयितव्ये
नाटयितव्ययोः
नाटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
नाटयितव्यः
नाटयितव्यौ
नाटयितव्याः
सम्बोधन
नाटयितव्य
नाटयितव्यौ
नाटयितव्याः
द्वितीया
नाटयितव्यम्
नाटयितव्यौ
नाटयितव्यान्
तृतीया
नाटयितव्येन
नाटयितव्याभ्याम्
नाटयितव्यैः
चतुर्थी
नाटयितव्याय
नाटयितव्याभ्याम्
नाटयितव्येभ्यः
पञ्चमी
नाटयितव्यात् / नाटयितव्याद्
नाटयितव्याभ्याम्
नाटयितव्येभ्यः
षष्ठी
नाटयितव्यस्य
नाटयितव्ययोः
नाटयितव्यानाम्
सप्तमी
नाटयितव्ये
नाटयितव्ययोः
नाटयितव्येषु


अन्याः