नाटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाटकः
नाटकौ
नाटकाः
सम्बोधन
नाटक
नाटकौ
नाटकाः
द्वितीया
नाटकम्
नाटकौ
नाटकान्
तृतीया
नाटकेन
नाटकाभ्याम्
नाटकैः
चतुर्थी
नाटकाय
नाटकाभ्याम्
नाटकेभ्यः
पञ्चमी
नाटकात् / नाटकाद्
नाटकाभ्याम्
नाटकेभ्यः
षष्ठी
नाटकस्य
नाटकयोः
नाटकानाम्
सप्तमी
नाटके
नाटकयोः
नाटकेषु
 
एक
द्वि
बहु
प्रथमा
नाटकः
नाटकौ
नाटकाः
सम्बोधन
नाटक
नाटकौ
नाटकाः
द्वितीया
नाटकम्
नाटकौ
नाटकान्
तृतीया
नाटकेन
नाटकाभ्याम्
नाटकैः
चतुर्थी
नाटकाय
नाटकाभ्याम्
नाटकेभ्यः
पञ्चमी
नाटकात् / नाटकाद्
नाटकाभ्याम्
नाटकेभ्यः
षष्ठी
नाटकस्य
नाटकयोः
नाटकानाम्
सप्तमी
नाटके
नाटकयोः
नाटकेषु


अन्याः