नाचिकेत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नाचिकेतः
नाचिकेतौ
नाचिकेताः
सम्बोधन
नाचिकेत
नाचिकेतौ
नाचिकेताः
द्वितीया
नाचिकेतम्
नाचिकेतौ
नाचिकेतान्
तृतीया
नाचिकेतेन
नाचिकेताभ्याम्
नाचिकेतैः
चतुर्थी
नाचिकेताय
नाचिकेताभ्याम्
नाचिकेतेभ्यः
पञ्चमी
नाचिकेतात् / नाचिकेताद्
नाचिकेताभ्याम्
नाचिकेतेभ्यः
षष्ठी
नाचिकेतस्य
नाचिकेतयोः
नाचिकेतानाम्
सप्तमी
नाचिकेते
नाचिकेतयोः
नाचिकेतेषु
 
एक
द्वि
बहु
प्रथमा
नाचिकेतः
नाचिकेतौ
नाचिकेताः
सम्बोधन
नाचिकेत
नाचिकेतौ
नाचिकेताः
द्वितीया
नाचिकेतम्
नाचिकेतौ
नाचिकेतान्
तृतीया
नाचिकेतेन
नाचिकेताभ्याम्
नाचिकेतैः
चतुर्थी
नाचिकेताय
नाचिकेताभ्याम्
नाचिकेतेभ्यः
पञ्चमी
नाचिकेतात् / नाचिकेताद्
नाचिकेताभ्याम्
नाचिकेतेभ्यः
षष्ठी
नाचिकेतस्य
नाचिकेतयोः
नाचिकेतानाम्
सप्तमी
नाचिकेते
नाचिकेतयोः
नाचिकेतेषु


अन्याः