नह्यमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नह्यमानः
नह्यमानौ
नह्यमानाः
सम्बोधन
नह्यमान
नह्यमानौ
नह्यमानाः
द्वितीया
नह्यमानम्
नह्यमानौ
नह्यमानान्
तृतीया
नह्यमानेन
नह्यमानाभ्याम्
नह्यमानैः
चतुर्थी
नह्यमानाय
नह्यमानाभ्याम्
नह्यमानेभ्यः
पञ्चमी
नह्यमानात् / नह्यमानाद्
नह्यमानाभ्याम्
नह्यमानेभ्यः
षष्ठी
नह्यमानस्य
नह्यमानयोः
नह्यमानानाम्
सप्तमी
नह्यमाने
नह्यमानयोः
नह्यमानेषु
 
एक
द्वि
बहु
प्रथमा
नह्यमानः
नह्यमानौ
नह्यमानाः
सम्बोधन
नह्यमान
नह्यमानौ
नह्यमानाः
द्वितीया
नह्यमानम्
नह्यमानौ
नह्यमानान्
तृतीया
नह्यमानेन
नह्यमानाभ्याम्
नह्यमानैः
चतुर्थी
नह्यमानाय
नह्यमानाभ्याम्
नह्यमानेभ्यः
पञ्चमी
नह्यमानात् / नह्यमानाद्
नह्यमानाभ्याम्
नह्यमानेभ्यः
षष्ठी
नह्यमानस्य
नह्यमानयोः
नह्यमानानाम्
सप्तमी
नह्यमाने
नह्यमानयोः
नह्यमानेषु


अन्याः