नशनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नशनीयः
नशनीयौ
नशनीयाः
सम्बोधन
नशनीय
नशनीयौ
नशनीयाः
द्वितीया
नशनीयम्
नशनीयौ
नशनीयान्
तृतीया
नशनीयेन
नशनीयाभ्याम्
नशनीयैः
चतुर्थी
नशनीयाय
नशनीयाभ्याम्
नशनीयेभ्यः
पञ्चमी
नशनीयात् / नशनीयाद्
नशनीयाभ्याम्
नशनीयेभ्यः
षष्ठी
नशनीयस्य
नशनीययोः
नशनीयानाम्
सप्तमी
नशनीये
नशनीययोः
नशनीयेषु
 
एक
द्वि
बहु
प्रथमा
नशनीयः
नशनीयौ
नशनीयाः
सम्बोधन
नशनीय
नशनीयौ
नशनीयाः
द्वितीया
नशनीयम्
नशनीयौ
नशनीयान्
तृतीया
नशनीयेन
नशनीयाभ्याम्
नशनीयैः
चतुर्थी
नशनीयाय
नशनीयाभ्याम्
नशनीयेभ्यः
पञ्चमी
नशनीयात् / नशनीयाद्
नशनीयाभ्याम्
नशनीयेभ्यः
षष्ठी
नशनीयस्य
नशनीययोः
नशनीयानाम्
सप्तमी
नशनीये
नशनीययोः
नशनीयेषु


अन्याः