नव शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नवम्
नवे
नवानि
सम्बोधन
नव
नवे
नवानि
द्वितीया
नवम्
नवे
नवानि
तृतीया
नवेन
नवाभ्याम्
नवैः
चतुर्थी
नवाय
नवाभ्याम्
नवेभ्यः
पञ्चमी
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
षष्ठी
नवस्य
नवयोः
नवानाम्
सप्तमी
नवे
नवयोः
नवेषु
 
एक
द्वि
बहु
प्रथमा
नवम्
नवे
नवानि
सम्बोधन
नव
नवे
नवानि
द्वितीया
नवम्
नवे
नवानि
तृतीया
नवेन
नवाभ्याम्
नवैः
चतुर्थी
नवाय
नवाभ्याम्
नवेभ्यः
पञ्चमी
नवात् / नवाद्
नवाभ्याम्
नवेभ्यः
षष्ठी
नवस्य
नवयोः
नवानाम्
सप्तमी
नवे
नवयोः
नवेषु


अन्याः