नवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नवितव्यः
नवितव्यौ
नवितव्याः
सम्बोधन
नवितव्य
नवितव्यौ
नवितव्याः
द्वितीया
नवितव्यम्
नवितव्यौ
नवितव्यान्
तृतीया
नवितव्येन
नवितव्याभ्याम्
नवितव्यैः
चतुर्थी
नवितव्याय
नवितव्याभ्याम्
नवितव्येभ्यः
पञ्चमी
नवितव्यात् / नवितव्याद्
नवितव्याभ्याम्
नवितव्येभ्यः
षष्ठी
नवितव्यस्य
नवितव्ययोः
नवितव्यानाम्
सप्तमी
नवितव्ये
नवितव्ययोः
नवितव्येषु
 
एक
द्वि
बहु
प्रथमा
नवितव्यः
नवितव्यौ
नवितव्याः
सम्बोधन
नवितव्य
नवितव्यौ
नवितव्याः
द्वितीया
नवितव्यम्
नवितव्यौ
नवितव्यान्
तृतीया
नवितव्येन
नवितव्याभ्याम्
नवितव्यैः
चतुर्थी
नवितव्याय
नवितव्याभ्याम्
नवितव्येभ्यः
पञ्चमी
नवितव्यात् / नवितव्याद्
नवितव्याभ्याम्
नवितव्येभ्यः
षष्ठी
नवितव्यस्य
नवितव्ययोः
नवितव्यानाम्
सप्तमी
नवितव्ये
नवितव्ययोः
नवितव्येषु


अन्याः