नलमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नलमानः
नलमानौ
नलमानाः
सम्बोधन
नलमान
नलमानौ
नलमानाः
द्वितीया
नलमानम्
नलमानौ
नलमानान्
तृतीया
नलमानेन
नलमानाभ्याम्
नलमानैः
चतुर्थी
नलमानाय
नलमानाभ्याम्
नलमानेभ्यः
पञ्चमी
नलमानात् / नलमानाद्
नलमानाभ्याम्
नलमानेभ्यः
षष्ठी
नलमानस्य
नलमानयोः
नलमानानाम्
सप्तमी
नलमाने
नलमानयोः
नलमानेषु
 
एक
द्वि
बहु
प्रथमा
नलमानः
नलमानौ
नलमानाः
सम्बोधन
नलमान
नलमानौ
नलमानाः
द्वितीया
नलमानम्
नलमानौ
नलमानान्
तृतीया
नलमानेन
नलमानाभ्याम्
नलमानैः
चतुर्थी
नलमानाय
नलमानाभ्याम्
नलमानेभ्यः
पञ्चमी
नलमानात् / नलमानाद्
नलमानाभ्याम्
नलमानेभ्यः
षष्ठी
नलमानस्य
नलमानयोः
नलमानानाम्
सप्तमी
नलमाने
नलमानयोः
नलमानेषु


अन्याः